MP Board Class 6th Sanskrit Solutions Surbhi Chapter 2 कर्त्तृक्रिर्त्तृयासम्बन्धः
NOTE (Disclaimer): This post could potentially match another post on the internet because it has been taken from a book. It consists of questions and answers, which may not be unique and could be similar to other content. Therefore, there is a possibility of 100% plagiarism in this post. However, it’s essential to focus on gaining knowledge rather than just the content itself because finding solutions for yourself is crucial, regardless of whether the post is original. This post appears to have been sourced from a book used in the MP Board.

MP Board Class 6th Sanskrit Chapter 2 अभ्यासः
प्रश्न 1.
उचितं मेलनं कुरुत (उचित मेल करो)
उत्तर:
(क) → 5
(ख) → 3
(ग) → 1
(घ) → 2
(ङ) → 4
प्रश्न 2.
उचितं क्रियापदं चित्वा रिक्तस्थानानि पूरयत
(उचित क्रिया पद चुनकर खाली स्थानों को पूरा करो)
(गच्छति, खादतः, पठन्ति, पततः, भ्रमन्ति)
(क) छात्राः ……….।
(ख) चक्राणि …………
(ग) यानं …………।
(घ) बालिके …………।
(ङ) पत्रे………..।
उत्तर:
(क) पठन्ति
(ख) भ्रमन्ति
(ग) गच्छति
(घ) खादतः
(ङ) पततः।
प्रश्न 3.
चित्रं दृष्ट्वा उत्तरत (चित्र देखकर उत्तर दो)
(क) किं पतति?
(ख) के क्रीडन्ति?
(ग) काः धावन्ति?
(घ) कानि विकसन्ति?
(ङ) कः हसति?
(च) बालिका किं करोति?
उत्तर:
(क) पत्रं पतति।
(ख) बालकाः क्रीडन्ति।
(ग) बालिकाः धावन्ति।
(घ) पुष्पाणि विकसन्ति।
(ङ) बालकः हसति।
(च) बालिका भोजनं करोति।
प्रश्न 4.
शुद्धम् (✓)/अशुद्धं (✗) वा इति सूचयत (शुद्ध (✓) अथवा अशुद्ध (✗) है, की सूचना दो)
(क) मयूरा: रक्षति।
(ख) छात्रा लिखति।
(ग) बालिका कूजति।
(घ) कलिका विकसति।
(ङ) चटका पठति।
उत्तर:
(क) ✗
(ख) ✓
(ग) ✗
(घ) ✓
(ङ) ✗
प्रश्न 5.
बहुवचने परिवर्तनं कुरुत(बहुवचन में बदलिए)
(क) बालिका पठति।
(ख) चटके कूजतः।
(ग) फलं पतति।
(घ) गृहे स्तः।
(ङ) गजौ गच्छतः।
उत्तर:
(क) बालिकाः पठन्ति।
(ख) चटकाः कूजन्ति।
(ग) फलानि पतन्ति।
(घ) गृहाणि सन्ति।
(ङ) गजा: गच्छन्ति।
कर्त्तृक्रिर्त्तृयासम्बन्धः हिन्दी अनुवाद
About The Author
Join Telegram:- Click Here