MP Board Class 6th Sanskrit Solutions Chapter 1 स्वराभ्यासः

MP Board Class 6th Sanskrit Solutions Surbhi Chapter 1 स्वराभ्यासः (संस्कृत शब्द परिचयः)

NOTE (Disclaimer): This post could potentially match another post on the internet because it has been taken from a book. It consists of questions and answers, which may not be unique and could be similar to other content. Therefore, there is a possibility of 100% plagiarism in this post. However, it’s essential to focus on gaining knowledge rather than just the content itself because finding solutions for yourself is crucial, regardless of whether the post is original. This post appears to have been sourced from a book used in the MP Board.

MP Board Class 6th Sanskrit Chapter 1 अभ्यासः

प्रश्न 1.
चित्राणि दृष्ट्वा नामानि लिखत (चित्र देखकर नाम लिखो)


उत्तर:
(क) कमलम् (कमल का फूल)
(ख) खड्गः (तलवार)
(ग) घटः (घड़ा)
(घ) छत्रम् (छाता)
(ङ) ऊष्ट्रः (ऊँट)
(च) एणः (बारहसिंगा)
(छ) धनुषम् (धनुष)
(ज) आम्रम् (आम का फल)
(झ) ढौलः (ढोलक)।

प्रश्न 2.
कोष्ठात् उचितंशब्दं चित्वा चित्रानुसारं लिखत- (कोष्ठक से उचित शब्द चुनकर चित्र के अनुसार लिखो)
(गणेशः, ओष्ठौ, मयूरः, फणी, ऋषिः, बकः, झरः, रथः)


उत्तर:
(क) ऋषिः (ऋषि)
(ख) गणेशः (गणेश)
(ग) औष्ठौ (ऊपर और नीचे के दोनों ओंठ)
(घ) झरः (झरना)
(ङ) मयूरः (मोर)
(च) बकः (बगुला)
(घ) फणी (साँप या सर्प)
(ज) रथः (रथ)।

प्रश्न 3.
अधोलिखितानां शब्दानां वर्णान् पृथक्-पृथक लिखत (नीचे लिखे हुए शब्दों के वर्गों को अलग-अलग लिखो)
(क) चटका
(ख) नरेशः
(ग) पत्रम्
(घ) दर्पणः
(ङ) घटः।
उत्तर:
(क) चटका = च् + अ + ट् + अ + क् + आ।
(ख) नरेशः = न् + अ + र् + ए + श् + अ + :।
(ग) पत्रम् = प् + अ + त्र् + अ + म्।
(घ) दर्पणः = द + अ + र् + प् + अ + ण् + अ + :।
(ङ) घटः = घ् + अ + ट् + अ + :।

प्रश्न 4.
रिक्तस्थानानि पूरयत (खाली स्थान भरो)
(क) ज …………… यानम्,
(ख) शश………….
(ग) ग …………… शः
(घ) ………….. क्रम्
(ङ) इ …………….. का।
उत्तर:
(क) जलयानम्
(ख) शशकः
(ग) गणेश:
(घ) चक्रम्
(ङ) इष्टिका।

प्रश्न 5.
वर्णमालानुसार क्रमेण स्थापयत (वर्णमाला के अनुसार क्रम से रखिए)
ऊर्णाः, बकः, औषधम्, हलम्, सरः, मयूरः, रथः, आम्रम्, घटः, कमलम्।
उत्तर:
आम्रम्, ऊर्णा, औषधम्, कमलम्, घटः, बकः, मयूरः, रथः, सरः, हलम्।

योग्यताविस्तारः
प्रश्न 1.
पशूनां,शाकानां, फलानां च पञ्च-पञ्च नामानि लिखत। (पशुओं, शाक (सब्जी) और फलों के पाँच-पाँच नाम लिखो)।
उत्तर:

  1. पशुनाम् नामानि :
    अश्वः, ऊष्ट्रः, एणः, भल्लूकः, शशकः (घोड़ा, ऊँट, बारहसिंगा, भालू, खरगोश)।
  2. शाकानाम् नामानि :
    लशुनम्, आलु, पलाण्डुम्, कूष्माण्डं, शिम्बां (लहसुन, आलू, प्याज, कुम्हड़ा, सेम)।
  3. फलानाम् नामानि :
    आम्रम्, नारिकेलम्, जम्बीरम्, जम्बूफलम्, नारङ्गफलम् (आम, नारियल, नीबू, जामुन, नारंगी)।

स्वराभ्यासः शब्दार्थाः

स्वराः
अश्वः = घोड़ा। आम्रम् = आम्र। इष्टिका = ईंट। ईशः = ईश्वर। ऊष्ट्रः = ऊँट। ऊर्णा = ऊन। ऋषिः = ऋषि। एण: = बारहसिंगा। ऐन्द्रजालिकः = जादूगर। ओष्ठौ = ऊपर और नीचे के दोनों ओंठ। औषधम् = दवाई।

व्यञ्जनानि :
कमलम् = कमल। खड्गः = तलवार। गणेशः = गणेश। घटः = घड़ा। गङ्गा = गंगा नदी। चक्रम् = पहिया। छत्रम् = छाता। जलयानम् = पानी का जहाज। झरः = झरना। चञ्चु : = चोंच। टङ्कणयंत्रम् = टाइप करने की मशीन। ठठकः = ठठेरा। डमरूः = डमरू। ढौलः = ढोलक। बाणः = तीर। तरुः = पेड़, वृक्ष। थः = मरुद्यान। दर्पणः = शीशा। धनुः = धनुष। नरेशः = राजा। पर्णम् = पत्ता। फणी = साँप, सर्प। बकः = बगुला। भल्लूकः = भालू। मयूरः = मोर। यज्ञः = हवन। रथः = रथ। लड्डुः = लड्डू। वटः = बरगद। शशकः = खरगोश। षट्पदः = भौंरा। सरः = तालाब। हलम् = हल।

संयुक्त व्यञ्जनानि :
क्षत्रियः = क्षत्रिय। त्रसम् = बगीचा, या वृक्षों का झुरमुट। ज्ञानी = ज्ञानी (जानकार)।

MP Board Class 6th Sanskrit Solutions

About The Author

Hemant Singh

Hello friends, I am Hemant, Technical Writer & Co-Founder of Education Learn Academy. Talking about education, I am a student. I enjoy learning things related to new technology and teaching others. I request you that you keep supporting us in this way and we will continue to provide new information for you. :)

Join our Telegram Chennal, you'll find something for yourself there.

Access 10 Lakh+ Premium Courses for Free!
Get our Own Exclusive Content Too.
Receive Quick Updates on the Latest Update.
Post Daily Current Affairs for All Govt Exam.